B 57-6 Śabdārthasāramañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 57/6
Title: Śabdārthasāramañjarī
Dimensions: 28 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5528
Remarks:
Reel No. B 57-6 Inventory No. 58750
Title Śabdārthasāramañjarī
Author Bhavānaṃdasiddhāṃta Vāgīśa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.3 cm
Folios 21
Lines per Folio 7–9
Foliation figures in the upper left-hand margin under the abbreviation kā. vā. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5528
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
natvā kṛṣṇapadadvaṃdvaṃ kārakādyarthanirṇayaḥ ||
śrībhavānaṃdasidhāṃtavāgīśena vitanyate || 1 ||
tatra kriyānimittatvaṃ kārakatvam iti na sāmānyalakṣaṇaṃ ||
saṃpradānāder anumatiprakāśanadvāreva taṃḍulādisaṃpādanadvārā saṃbaṃdhino[ʼ]pi pākādikriyānimittatvena maitrasya taṃḍulaṃ pacatītyādau maitrādāv ativyāpteḥ || kiṃ tu vibhaktyarthadvārākriyānvayitvaṃ mukhyabhaktasādhāraṇaṃ kriyānimittatvaṃ sahitaṃ mukhyaṃ kārakatvaṃ stokaṃ pacatītyādau kriyāviśeṣaṇeʼtivyāptikāraṇāya vibhaktyarthadvāreti (fol. 1v1–5)
End
sāmānādhikaraṇye saptamīvidhānān nāmārthayoḥ sa(!)mānādhikaraṇye saptamī na yuktā || tathāpi guṇakarmānyatve sati satvād ity abhiyuktaprayogadarśanāt sūtre bhāvapadaṃ dharmaparatayā vyākhyāya || tat saṃgamanīyaṃ || yasya dharmeṇa dharmottaraṃ niruktasvasāmānādhikaraṇyena pratipādyate tatra saptamīti sūtrārthaḥ || yasya kriyayā anyasya kriyāṃtaraṃ lakṣata iti vyākhyānaṃ tu śābdikābhiprāyikaṃ || || (fol. 20v4–21r1)
Colophon
iti śabdārthasāramaṃjaryāṃ bhavānaṃdasiddhāṃtavāgīśaviracitaṃ ṣaṭkārakavivecanaṃ samāptam || ❁ || || śubham astu || (fol. 21r1–2)
Microfilm Details
Reel No. B 57/6
Date of Filming none
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-12-2007
Bibliography